वांछित मन्त्र चुनें
आर्चिक को चुनें

तु꣣रण्य꣢वो꣣ म꣡धु꣢मन्तं घृत꣣श्चु꣢तं꣣ वि꣡प्रा꣢सो अ꣣र्क꣡मा꣢नृचुः । अ꣣स्मे꣢ र꣣यिः꣡ प꣢प्रथे꣣ वृ꣢ष्ण्य꣣ꣳ श꣢वो꣣ऽस्मे꣢ स्वा꣣ना꣢स꣣ इ꣡न्द꣢वः ॥१६१०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः पप्रथे वृष्ण्यꣳ शवोऽस्मे स्वानास इन्दवः ॥१६१०॥

मन्त्र उच्चारण
पद पाठ

तु꣣रण्य꣡वः꣢ । म꣡धु꣢꣯मन्तम् । घृ꣣तश्चु꣡त꣢म् । घृ꣣त । श्चु꣡त꣢꣯म् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । अ꣢र्कम् । आ꣣नृचुः । अस्मे꣡इति꣢ । र꣣यिः꣢ । प꣣प्रथे । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । अ꣣स्मे꣡इति꣢ । स्वा꣣ना꣡सः꣢ । इ꣡न्द꣢꣯वः ॥१६१०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1610 | (कौथोम) 7 » 3 » 19 » 2 | (रानायाणीय) 16 » 4 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर परमेश्वर का विषय है।

पदार्थान्वयभाषाः -

(तुरण्यवः) सत्कर्मों में शीघ्रता करनेवाले, (विप्रासः) विद्वान् लोग (मधुमन्तम्) मधुर आनन्द से युक्त, (घृतश्चुतम्) तेज वा स्नेह को प्रवाहित करनेवाले (अर्कम्) अर्चनीय इन्द्र परमेश्वर को (आनृचुः) पूजते हैं। उस की कृपा से (अस्मे) हमारे लिए(रयिः) ऐश्वर्य (पप्रथे) सर्वत्र फैला हुआ है, (वृष्ण्यम्) सुखों की वर्षा करनेवाला (शवः) बल भी फैला हुआ है, उसी से (अस्मे) हमारे लिए (स्वानासः) अभिषुत किये जाते हुए (इन्दवः) आनन्द-रस हमें प्राप्त होते हैं ॥२॥

भावार्थभाषाः -

जगदीश्वर ही हमें तेज, धन, बल, आनन्द आदि प्रदान करता है, इस कारण सबको श्रद्धापूर्वक उसकी वन्दना करनी चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमेश्वरविषयमाह।

पदार्थान्वयभाषाः -

(तुरण्यवः) सत्कर्मसु त्वरणशीलाः (विप्रासः) विपश्चितः(मधुमन्तम्) मधुरानन्दमयम् (घृतश्चुतम्) तेजःप्रस्राविणं स्नेहप्रस्राविणं वा (अर्कम्) अर्चनीयम् इन्द्रं परमेश्वरम्। [अर्को देवो भवति यदेनमर्चन्ति। निरु० ५।५।] (आनृचुः) पूजयन्ति। तस्यैव कृपया (अस्मे) अस्मभ्यम् (रयिः) ऐश्वर्यम् (पप्रथे) सर्वत्र विस्तीर्णोऽस्ति, (वृष्ण्यम्) सुखवर्षणशीलम् (शवः) बलमपि, पप्रथे विस्तीर्णमस्ति। तत एव (अस्मे) अस्मभ्यम् (स्वानासः) अभिषूयमाणाः (इन्दवः) आनन्दरसाः अस्माभिः प्राप्यन्ते ॥२॥

भावार्थभाषाः -

जगदीश्वर एवास्मभ्यं तेजोधनबलानन्दादीनि प्रयच्छतीति स सर्वैः सश्रद्धं वन्दनीयः ॥२॥